Gurukriyākramaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

गुरुक्रियाक्रमः

gurukriyākramaḥ



sarvabuddhabodhisattvebhyo namaḥ



prathamaṃ prāmāṇika ācāryaḥ śiṣye prasāda-sampratyayābhilāṣātmikāṃ śraddhāṃ janayet| tato bodhicittānuśaṃsām uktvā utsāhaṃ janayet| tataḥ paraṃ viśiṣṭavihāre viśiṣṭapūjopakaraṇaṃ sthāpayet| āryasaṃghān āmantrya, praṇamya, pādau prakṣālya, āsanaṃ pradāya, uttarānuttarapūjopakaraṇaiḥ sampūjya pūjāmeghamantrānapi triruccaret|



stotā sugataviśiṣṭaguṇasmaraṇadvārā sādaraṃ stutvā tattadvṛddhikarāṇyapi padāni uccaret| tataśca deśanā-anumodanā-adhyeṣaṇā-prārthanā-pariṇāmanādayaḥ karaṇīyāḥ| tataḥ śraddhāvān śiṣya ācārya praṇamet| adhyeṣaṇādibhirdvividhaṃ bodhicittaṃ samutpādya teṣāṃ svasvabhāvaṃ bhedaṃ vaiśiṣṭyañcāpi khyāpayet|



tataḥ bodhicaryā (ṇāṃ_) ṣaṭpāramitānāṃ, catuḥsaṃgrahavastūnāṃ caturapramāṇādīnāṃ ca lakṣaṇaṃ, hetuṃ, phalaṃ, śikṣākramaṃ, cyutyacyutidoṣaguṇān yathāvidhiśikṣādikamapi vistareṇa nirdiśet| sā ca apramādena samprajanyena smṛtyā ca grahaṇīyeti śikṣeta|



teṣāṃ lakṣaṇaṃ kramaṃ cyutyacyutidoṣaguṇādīnapi śikṣeta| tadanuṣṭhānāyāpi tīvravīryamutpādya nidhyānaduḥkhādhivāsanākṣāntim avikṣipta-samādhiṃ prajñāniḥsvabhāvatāṃ ca jñātvā triśikṣāṃ trividhaprajñāṃ vā samādhāya caryāpathavidhinā śikṣeta iti nirdiśet| ante praṇidhānena parisamāpayed ityapi vadet|



ayaṃ hi ācāryadeśanākriyākramaḥ| śiṣyo'pi yathāvidhirupadiṣṭaḥ tathā śikṣeta| ayaṃ tu lākṣaṇikamahāyānacittotpāda-śikṣā-deśanā-vidhiḥ kramo vā audārikatayā darśitaḥ| vistareṇa tu parato jñātavyam|



saṃkṣiptagurukriyākramaḥ mahāpaṇḍitācāryadīpaṅkaraśrījñānaviracitaḥ samāptaḥ||